Declension table of ?śacīvasu

Deva

NeuterSingularDualPlural
Nominativeśacīvasu śacīvasunī śacīvasūni
Vocativeśacīvasu śacīvasunī śacīvasūni
Accusativeśacīvasu śacīvasunī śacīvasūni
Instrumentalśacīvasunā śacīvasubhyām śacīvasubhiḥ
Dativeśacīvasune śacīvasubhyām śacīvasubhyaḥ
Ablativeśacīvasunaḥ śacīvasubhyām śacīvasubhyaḥ
Genitiveśacīvasunaḥ śacīvasunoḥ śacīvasūnām
Locativeśacīvasuni śacīvasunoḥ śacīvasuṣu

Compound śacīvasu -

Adverb -śacīvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria