Declension table of ?śacīvasu

Deva

MasculineSingularDualPlural
Nominativeśacīvasuḥ śacīvasū śacīvasavaḥ
Vocativeśacīvaso śacīvasū śacīvasavaḥ
Accusativeśacīvasum śacīvasū śacīvasūn
Instrumentalśacīvasunā śacīvasubhyām śacīvasubhiḥ
Dativeśacīvasave śacīvasubhyām śacīvasubhyaḥ
Ablativeśacīvasoḥ śacīvasubhyām śacīvasubhyaḥ
Genitiveśacīvasoḥ śacīvasvoḥ śacīvasūnām
Locativeśacīvasau śacīvasvoḥ śacīvasuṣu

Compound śacīvasu -

Adverb -śacīvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria