Declension table of ?śacīramaṇa

Deva

MasculineSingularDualPlural
Nominativeśacīramaṇaḥ śacīramaṇau śacīramaṇāḥ
Vocativeśacīramaṇa śacīramaṇau śacīramaṇāḥ
Accusativeśacīramaṇam śacīramaṇau śacīramaṇān
Instrumentalśacīramaṇena śacīramaṇābhyām śacīramaṇaiḥ śacīramaṇebhiḥ
Dativeśacīramaṇāya śacīramaṇābhyām śacīramaṇebhyaḥ
Ablativeśacīramaṇāt śacīramaṇābhyām śacīramaṇebhyaḥ
Genitiveśacīramaṇasya śacīramaṇayoḥ śacīramaṇānām
Locativeśacīramaṇe śacīramaṇayoḥ śacīramaṇeṣu

Compound śacīramaṇa -

Adverb -śacīramaṇam -śacīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria