Declension table of ?śacīpuraṇdara

Deva

MasculineSingularDualPlural
Nominativeśacīpuraṇdaraḥ śacīpuraṇdarau śacīpuraṇdarāḥ
Vocativeśacīpuraṇdara śacīpuraṇdarau śacīpuraṇdarāḥ
Accusativeśacīpuraṇdaram śacīpuraṇdarau śacīpuraṇdarān
Instrumentalśacīpuraṇdareṇa śacīpuraṇdarābhyām śacīpuraṇdaraiḥ śacīpuraṇdarebhiḥ
Dativeśacīpuraṇdarāya śacīpuraṇdarābhyām śacīpuraṇdarebhyaḥ
Ablativeśacīpuraṇdarāt śacīpuraṇdarābhyām śacīpuraṇdarebhyaḥ
Genitiveśacīpuraṇdarasya śacīpuraṇdarayoḥ śacīpuraṇdarāṇām
Locativeśacīpuraṇdare śacīpuraṇdarayoḥ śacīpuraṇdareṣu

Compound śacīpuraṇdara -

Adverb -śacīpuraṇdaram -śacīpuraṇdarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria