Declension table of ?śacīnandana

Deva

MasculineSingularDualPlural
Nominativeśacīnandanaḥ śacīnandanau śacīnandanāḥ
Vocativeśacīnandana śacīnandanau śacīnandanāḥ
Accusativeśacīnandanam śacīnandanau śacīnandanān
Instrumentalśacīnandanena śacīnandanābhyām śacīnandanaiḥ śacīnandanebhiḥ
Dativeśacīnandanāya śacīnandanābhyām śacīnandanebhyaḥ
Ablativeśacīnandanāt śacīnandanābhyām śacīnandanebhyaḥ
Genitiveśacīnandanasya śacīnandanayoḥ śacīnandanānām
Locativeśacīnandane śacīnandanayoḥ śacīnandaneṣu

Compound śacīnandana -

Adverb -śacīnandanam -śacīnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria