Declension table of ?śaciṣṭha

Deva

NeuterSingularDualPlural
Nominativeśaciṣṭham śaciṣṭhe śaciṣṭhāni
Vocativeśaciṣṭha śaciṣṭhe śaciṣṭhāni
Accusativeśaciṣṭham śaciṣṭhe śaciṣṭhāni
Instrumentalśaciṣṭhena śaciṣṭhābhyām śaciṣṭhaiḥ
Dativeśaciṣṭhāya śaciṣṭhābhyām śaciṣṭhebhyaḥ
Ablativeśaciṣṭhāt śaciṣṭhābhyām śaciṣṭhebhyaḥ
Genitiveśaciṣṭhasya śaciṣṭhayoḥ śaciṣṭhānām
Locativeśaciṣṭhe śaciṣṭhayoḥ śaciṣṭheṣu

Compound śaciṣṭha -

Adverb -śaciṣṭham -śaciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria