Declension table of ?śaciṣṭha

Deva

MasculineSingularDualPlural
Nominativeśaciṣṭhaḥ śaciṣṭhau śaciṣṭhāḥ
Vocativeśaciṣṭha śaciṣṭhau śaciṣṭhāḥ
Accusativeśaciṣṭham śaciṣṭhau śaciṣṭhān
Instrumentalśaciṣṭhena śaciṣṭhābhyām śaciṣṭhaiḥ śaciṣṭhebhiḥ
Dativeśaciṣṭhāya śaciṣṭhābhyām śaciṣṭhebhyaḥ
Ablativeśaciṣṭhāt śaciṣṭhābhyām śaciṣṭhebhyaḥ
Genitiveśaciṣṭhasya śaciṣṭhayoḥ śaciṣṭhānām
Locativeśaciṣṭhe śaciṣṭhayoḥ śaciṣṭheṣu

Compound śaciṣṭha -

Adverb -śaciṣṭham -śaciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria