Declension table of ?śabdopātta

Deva

NeuterSingularDualPlural
Nominativeśabdopāttam śabdopātte śabdopāttāni
Vocativeśabdopātta śabdopātte śabdopāttāni
Accusativeśabdopāttam śabdopātte śabdopāttāni
Instrumentalśabdopāttena śabdopāttābhyām śabdopāttaiḥ
Dativeśabdopāttāya śabdopāttābhyām śabdopāttebhyaḥ
Ablativeśabdopāttāt śabdopāttābhyām śabdopāttebhyaḥ
Genitiveśabdopāttasya śabdopāttayoḥ śabdopāttānām
Locativeśabdopātte śabdopāttayoḥ śabdopātteṣu

Compound śabdopātta -

Adverb -śabdopāttam -śabdopāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria