Declension table of ?śabdopātta

Deva

MasculineSingularDualPlural
Nominativeśabdopāttaḥ śabdopāttau śabdopāttāḥ
Vocativeśabdopātta śabdopāttau śabdopāttāḥ
Accusativeśabdopāttam śabdopāttau śabdopāttān
Instrumentalśabdopāttena śabdopāttābhyām śabdopāttaiḥ śabdopāttebhiḥ
Dativeśabdopāttāya śabdopāttābhyām śabdopāttebhyaḥ
Ablativeśabdopāttāt śabdopāttābhyām śabdopāttebhyaḥ
Genitiveśabdopāttasya śabdopāttayoḥ śabdopāttānām
Locativeśabdopātte śabdopāttayoḥ śabdopātteṣu

Compound śabdopātta -

Adverb -śabdopāttam -śabdopāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria