Declension table of ?śabdodadhi

Deva

MasculineSingularDualPlural
Nominativeśabdodadhiḥ śabdodadhī śabdodadhayaḥ
Vocativeśabdodadhe śabdodadhī śabdodadhayaḥ
Accusativeśabdodadhim śabdodadhī śabdodadhīn
Instrumentalśabdodadhinā śabdodadhibhyām śabdodadhibhiḥ
Dativeśabdodadhaye śabdodadhibhyām śabdodadhibhyaḥ
Ablativeśabdodadheḥ śabdodadhibhyām śabdodadhibhyaḥ
Genitiveśabdodadheḥ śabdodadhyoḥ śabdodadhīnām
Locativeśabdodadhau śabdodadhyoḥ śabdodadhiṣu

Compound śabdodadhi -

Adverb -śabdodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria