Declension table of ?śabditā

Deva

FeminineSingularDualPlural
Nominativeśabditā śabdite śabditāḥ
Vocativeśabdite śabdite śabditāḥ
Accusativeśabditām śabdite śabditāḥ
Instrumentalśabditayā śabditābhyām śabditābhiḥ
Dativeśabditāyai śabditābhyām śabditābhyaḥ
Ablativeśabditāyāḥ śabditābhyām śabditābhyaḥ
Genitiveśabditāyāḥ śabditayoḥ śabditānām
Locativeśabditāyām śabditayoḥ śabditāsu

Adverb -śabditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria