Declension table of ?śabdinī

Deva

FeminineSingularDualPlural
Nominativeśabdinī śabdinyau śabdinyaḥ
Vocativeśabdini śabdinyau śabdinyaḥ
Accusativeśabdinīm śabdinyau śabdinīḥ
Instrumentalśabdinyā śabdinībhyām śabdinībhiḥ
Dativeśabdinyai śabdinībhyām śabdinībhyaḥ
Ablativeśabdinyāḥ śabdinībhyām śabdinībhyaḥ
Genitiveśabdinyāḥ śabdinyoḥ śabdinīnām
Locativeśabdinyām śabdinyoḥ śabdinīṣu

Compound śabdini - śabdinī -

Adverb -śabdini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria