Declension table of ?śabdaśobhā

Deva

FeminineSingularDualPlural
Nominativeśabdaśobhā śabdaśobhe śabdaśobhāḥ
Vocativeśabdaśobhe śabdaśobhe śabdaśobhāḥ
Accusativeśabdaśobhām śabdaśobhe śabdaśobhāḥ
Instrumentalśabdaśobhayā śabdaśobhābhyām śabdaśobhābhiḥ
Dativeśabdaśobhāyai śabdaśobhābhyām śabdaśobhābhyaḥ
Ablativeśabdaśobhāyāḥ śabdaśobhābhyām śabdaśobhābhyaḥ
Genitiveśabdaśobhāyāḥ śabdaśobhayoḥ śabdaśobhānām
Locativeśabdaśobhāyām śabdaśobhayoḥ śabdaśobhāsu

Adverb -śabdaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria