Declension table of ?śabdaśaktiprabodhinī

Deva

FeminineSingularDualPlural
Nominativeśabdaśaktiprabodhinī śabdaśaktiprabodhinyau śabdaśaktiprabodhinyaḥ
Vocativeśabdaśaktiprabodhini śabdaśaktiprabodhinyau śabdaśaktiprabodhinyaḥ
Accusativeśabdaśaktiprabodhinīm śabdaśaktiprabodhinyau śabdaśaktiprabodhinīḥ
Instrumentalśabdaśaktiprabodhinyā śabdaśaktiprabodhinībhyām śabdaśaktiprabodhinībhiḥ
Dativeśabdaśaktiprabodhinyai śabdaśaktiprabodhinībhyām śabdaśaktiprabodhinībhyaḥ
Ablativeśabdaśaktiprabodhinyāḥ śabdaśaktiprabodhinībhyām śabdaśaktiprabodhinībhyaḥ
Genitiveśabdaśaktiprabodhinyāḥ śabdaśaktiprabodhinyoḥ śabdaśaktiprabodhinīnām
Locativeśabdaśaktiprabodhinyām śabdaśaktiprabodhinyoḥ śabdaśaktiprabodhinīṣu

Compound śabdaśaktiprabodhini - śabdaśaktiprabodhinī -

Adverb -śabdaśaktiprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria