Declension table of ?śabdaśāstra

Deva

NeuterSingularDualPlural
Nominativeśabdaśāstram śabdaśāstre śabdaśāstrāṇi
Vocativeśabdaśāstra śabdaśāstre śabdaśāstrāṇi
Accusativeśabdaśāstram śabdaśāstre śabdaśāstrāṇi
Instrumentalśabdaśāstreṇa śabdaśāstrābhyām śabdaśāstraiḥ
Dativeśabdaśāstrāya śabdaśāstrābhyām śabdaśāstrebhyaḥ
Ablativeśabdaśāstrāt śabdaśāstrābhyām śabdaśāstrebhyaḥ
Genitiveśabdaśāstrasya śabdaśāstrayoḥ śabdaśāstrāṇām
Locativeśabdaśāstre śabdaśāstrayoḥ śabdaśāstreṣu

Compound śabdaśāstra -

Adverb -śabdaśāstram -śabdaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria