Declension table of ?śabdaśāsanavidā

Deva

FeminineSingularDualPlural
Nominativeśabdaśāsanavidā śabdaśāsanavide śabdaśāsanavidāḥ
Vocativeśabdaśāsanavide śabdaśāsanavide śabdaśāsanavidāḥ
Accusativeśabdaśāsanavidām śabdaśāsanavide śabdaśāsanavidāḥ
Instrumentalśabdaśāsanavidayā śabdaśāsanavidābhyām śabdaśāsanavidābhiḥ
Dativeśabdaśāsanavidāyai śabdaśāsanavidābhyām śabdaśāsanavidābhyaḥ
Ablativeśabdaśāsanavidāyāḥ śabdaśāsanavidābhyām śabdaśāsanavidābhyaḥ
Genitiveśabdaśāsanavidāyāḥ śabdaśāsanavidayoḥ śabdaśāsanavidānām
Locativeśabdaśāsanavidāyām śabdaśāsanavidayoḥ śabdaśāsanavidāsu

Adverb -śabdaśāsanavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria