Declension table of ?śabdaśāsana

Deva

NeuterSingularDualPlural
Nominativeśabdaśāsanam śabdaśāsane śabdaśāsanāni
Vocativeśabdaśāsana śabdaśāsane śabdaśāsanāni
Accusativeśabdaśāsanam śabdaśāsane śabdaśāsanāni
Instrumentalśabdaśāsanena śabdaśāsanābhyām śabdaśāsanaiḥ
Dativeśabdaśāsanāya śabdaśāsanābhyām śabdaśāsanebhyaḥ
Ablativeśabdaśāsanāt śabdaśāsanābhyām śabdaśāsanebhyaḥ
Genitiveśabdaśāsanasya śabdaśāsanayoḥ śabdaśāsanānām
Locativeśabdaśāsane śabdaśāsanayoḥ śabdaśāsaneṣu

Compound śabdaśāsana -

Adverb -śabdaśāsanam -śabdaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria