Declension table of ?śabdaviśeṣa

Deva

MasculineSingularDualPlural
Nominativeśabdaviśeṣaḥ śabdaviśeṣau śabdaviśeṣāḥ
Vocativeśabdaviśeṣa śabdaviśeṣau śabdaviśeṣāḥ
Accusativeśabdaviśeṣam śabdaviśeṣau śabdaviśeṣān
Instrumentalśabdaviśeṣeṇa śabdaviśeṣābhyām śabdaviśeṣaiḥ śabdaviśeṣebhiḥ
Dativeśabdaviśeṣāya śabdaviśeṣābhyām śabdaviśeṣebhyaḥ
Ablativeśabdaviśeṣāt śabdaviśeṣābhyām śabdaviśeṣebhyaḥ
Genitiveśabdaviśeṣasya śabdaviśeṣayoḥ śabdaviśeṣāṇām
Locativeśabdaviśeṣe śabdaviśeṣayoḥ śabdaviśeṣeṣu

Compound śabdaviśeṣa -

Adverb -śabdaviśeṣam -śabdaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria