Declension table of ?śabdavirodha

Deva

MasculineSingularDualPlural
Nominativeśabdavirodhaḥ śabdavirodhau śabdavirodhāḥ
Vocativeśabdavirodha śabdavirodhau śabdavirodhāḥ
Accusativeśabdavirodham śabdavirodhau śabdavirodhān
Instrumentalśabdavirodhena śabdavirodhābhyām śabdavirodhaiḥ śabdavirodhebhiḥ
Dativeśabdavirodhāya śabdavirodhābhyām śabdavirodhebhyaḥ
Ablativeśabdavirodhāt śabdavirodhābhyām śabdavirodhebhyaḥ
Genitiveśabdavirodhasya śabdavirodhayoḥ śabdavirodhānām
Locativeśabdavirodhe śabdavirodhayoḥ śabdavirodheṣu

Compound śabdavirodha -

Adverb -śabdavirodham -śabdavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria