Declension table of ?śabdavidyopādhyāya

Deva

MasculineSingularDualPlural
Nominativeśabdavidyopādhyāyaḥ śabdavidyopādhyāyau śabdavidyopādhyāyāḥ
Vocativeśabdavidyopādhyāya śabdavidyopādhyāyau śabdavidyopādhyāyāḥ
Accusativeśabdavidyopādhyāyam śabdavidyopādhyāyau śabdavidyopādhyāyān
Instrumentalśabdavidyopādhyāyena śabdavidyopādhyāyābhyām śabdavidyopādhyāyaiḥ śabdavidyopādhyāyebhiḥ
Dativeśabdavidyopādhyāyāya śabdavidyopādhyāyābhyām śabdavidyopādhyāyebhyaḥ
Ablativeśabdavidyopādhyāyāt śabdavidyopādhyāyābhyām śabdavidyopādhyāyebhyaḥ
Genitiveśabdavidyopādhyāyasya śabdavidyopādhyāyayoḥ śabdavidyopādhyāyānām
Locativeśabdavidyopādhyāye śabdavidyopādhyāyayoḥ śabdavidyopādhyāyeṣu

Compound śabdavidyopādhyāya -

Adverb -śabdavidyopādhyāyam -śabdavidyopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria