Declension table of ?śabdavidyāśāstra

Deva

NeuterSingularDualPlural
Nominativeśabdavidyāśāstram śabdavidyāśāstre śabdavidyāśāstrāṇi
Vocativeśabdavidyāśāstra śabdavidyāśāstre śabdavidyāśāstrāṇi
Accusativeśabdavidyāśāstram śabdavidyāśāstre śabdavidyāśāstrāṇi
Instrumentalśabdavidyāśāstreṇa śabdavidyāśāstrābhyām śabdavidyāśāstraiḥ
Dativeśabdavidyāśāstrāya śabdavidyāśāstrābhyām śabdavidyāśāstrebhyaḥ
Ablativeśabdavidyāśāstrāt śabdavidyāśāstrābhyām śabdavidyāśāstrebhyaḥ
Genitiveśabdavidyāśāstrasya śabdavidyāśāstrayoḥ śabdavidyāśāstrāṇām
Locativeśabdavidyāśāstre śabdavidyāśāstrayoḥ śabdavidyāśāstreṣu

Compound śabdavidyāśāstra -

Adverb -śabdavidyāśāstram -śabdavidyāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria