Declension table of ?śabdavedhyā

Deva

FeminineSingularDualPlural
Nominativeśabdavedhyā śabdavedhye śabdavedhyāḥ
Vocativeśabdavedhye śabdavedhye śabdavedhyāḥ
Accusativeśabdavedhyām śabdavedhye śabdavedhyāḥ
Instrumentalśabdavedhyayā śabdavedhyābhyām śabdavedhyābhiḥ
Dativeśabdavedhyāyai śabdavedhyābhyām śabdavedhyābhyaḥ
Ablativeśabdavedhyāyāḥ śabdavedhyābhyām śabdavedhyābhyaḥ
Genitiveśabdavedhyāyāḥ śabdavedhyayoḥ śabdavedhyānām
Locativeśabdavedhyāyām śabdavedhyayoḥ śabdavedhyāsu

Adverb -śabdavedhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria