Declension table of ?śabdavedhya

Deva

NeuterSingularDualPlural
Nominativeśabdavedhyam śabdavedhye śabdavedhyāni
Vocativeśabdavedhya śabdavedhye śabdavedhyāni
Accusativeśabdavedhyam śabdavedhye śabdavedhyāni
Instrumentalśabdavedhyena śabdavedhyābhyām śabdavedhyaiḥ
Dativeśabdavedhyāya śabdavedhyābhyām śabdavedhyebhyaḥ
Ablativeśabdavedhyāt śabdavedhyābhyām śabdavedhyebhyaḥ
Genitiveśabdavedhyasya śabdavedhyayoḥ śabdavedhyānām
Locativeśabdavedhye śabdavedhyayoḥ śabdavedhyeṣu

Compound śabdavedhya -

Adverb -śabdavedhyam -śabdavedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria