Declension table of ?śabdavedhya

Deva

MasculineSingularDualPlural
Nominativeśabdavedhyaḥ śabdavedhyau śabdavedhyāḥ
Vocativeśabdavedhya śabdavedhyau śabdavedhyāḥ
Accusativeśabdavedhyam śabdavedhyau śabdavedhyān
Instrumentalśabdavedhyena śabdavedhyābhyām śabdavedhyaiḥ śabdavedhyebhiḥ
Dativeśabdavedhyāya śabdavedhyābhyām śabdavedhyebhyaḥ
Ablativeśabdavedhyāt śabdavedhyābhyām śabdavedhyebhyaḥ
Genitiveśabdavedhyasya śabdavedhyayoḥ śabdavedhyānām
Locativeśabdavedhye śabdavedhyayoḥ śabdavedhyeṣu

Compound śabdavedhya -

Adverb -śabdavedhyam -śabdavedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria