Declension table of ?śabdavedhitva

Deva

NeuterSingularDualPlural
Nominativeśabdavedhitvam śabdavedhitve śabdavedhitvāni
Vocativeśabdavedhitva śabdavedhitve śabdavedhitvāni
Accusativeśabdavedhitvam śabdavedhitve śabdavedhitvāni
Instrumentalśabdavedhitvena śabdavedhitvābhyām śabdavedhitvaiḥ
Dativeśabdavedhitvāya śabdavedhitvābhyām śabdavedhitvebhyaḥ
Ablativeśabdavedhitvāt śabdavedhitvābhyām śabdavedhitvebhyaḥ
Genitiveśabdavedhitvasya śabdavedhitvayoḥ śabdavedhitvānām
Locativeśabdavedhitve śabdavedhitvayoḥ śabdavedhitveṣu

Compound śabdavedhitva -

Adverb -śabdavedhitvam -śabdavedhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria