Declension table of ?śabdavedhin

Deva

MasculineSingularDualPlural
Nominativeśabdavedhī śabdavedhinau śabdavedhinaḥ
Vocativeśabdavedhin śabdavedhinau śabdavedhinaḥ
Accusativeśabdavedhinam śabdavedhinau śabdavedhinaḥ
Instrumentalśabdavedhinā śabdavedhibhyām śabdavedhibhiḥ
Dativeśabdavedhine śabdavedhibhyām śabdavedhibhyaḥ
Ablativeśabdavedhinaḥ śabdavedhibhyām śabdavedhibhyaḥ
Genitiveśabdavedhinaḥ śabdavedhinoḥ śabdavedhinām
Locativeśabdavedhini śabdavedhinoḥ śabdavedhiṣu

Compound śabdavedhi -

Adverb -śabdavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria