Declension table of ?śabdavedhā

Deva

FeminineSingularDualPlural
Nominativeśabdavedhā śabdavedhe śabdavedhāḥ
Vocativeśabdavedhe śabdavedhe śabdavedhāḥ
Accusativeśabdavedhām śabdavedhe śabdavedhāḥ
Instrumentalśabdavedhayā śabdavedhābhyām śabdavedhābhiḥ
Dativeśabdavedhāyai śabdavedhābhyām śabdavedhābhyaḥ
Ablativeśabdavedhāyāḥ śabdavedhābhyām śabdavedhābhyaḥ
Genitiveśabdavedhāyāḥ śabdavedhayoḥ śabdavedhānām
Locativeśabdavedhāyām śabdavedhayoḥ śabdavedhāsu

Adverb -śabdavedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria