Declension table of ?śabdavedha

Deva

MasculineSingularDualPlural
Nominativeśabdavedhaḥ śabdavedhau śabdavedhāḥ
Vocativeśabdavedha śabdavedhau śabdavedhāḥ
Accusativeśabdavedham śabdavedhau śabdavedhān
Instrumentalśabdavedhena śabdavedhābhyām śabdavedhaiḥ śabdavedhebhiḥ
Dativeśabdavedhāya śabdavedhābhyām śabdavedhebhyaḥ
Ablativeśabdavedhāt śabdavedhābhyām śabdavedhebhyaḥ
Genitiveśabdavedhasya śabdavedhayoḥ śabdavedhānām
Locativeśabdavedhe śabdavedhayoḥ śabdavedheṣu

Compound śabdavedha -

Adverb -śabdavedham -śabdavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria