Declension table of śabdavat

Deva

MasculineSingularDualPlural
Nominativeśabdavān śabdavantau śabdavantaḥ
Vocativeśabdavan śabdavantau śabdavantaḥ
Accusativeśabdavantam śabdavantau śabdavataḥ
Instrumentalśabdavatā śabdavadbhyām śabdavadbhiḥ
Dativeśabdavate śabdavadbhyām śabdavadbhyaḥ
Ablativeśabdavataḥ śabdavadbhyām śabdavadbhyaḥ
Genitiveśabdavataḥ śabdavatoḥ śabdavatām
Locativeśabdavati śabdavatoḥ śabdavatsu

Compound śabdavat -

Adverb -śabdavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria