Declension table of ?śabdavailakṣaṇya

Deva

NeuterSingularDualPlural
Nominativeśabdavailakṣaṇyam śabdavailakṣaṇye śabdavailakṣaṇyāni
Vocativeśabdavailakṣaṇya śabdavailakṣaṇye śabdavailakṣaṇyāni
Accusativeśabdavailakṣaṇyam śabdavailakṣaṇye śabdavailakṣaṇyāni
Instrumentalśabdavailakṣaṇyena śabdavailakṣaṇyābhyām śabdavailakṣaṇyaiḥ
Dativeśabdavailakṣaṇyāya śabdavailakṣaṇyābhyām śabdavailakṣaṇyebhyaḥ
Ablativeśabdavailakṣaṇyāt śabdavailakṣaṇyābhyām śabdavailakṣaṇyebhyaḥ
Genitiveśabdavailakṣaṇyasya śabdavailakṣaṇyayoḥ śabdavailakṣaṇyānām
Locativeśabdavailakṣaṇye śabdavailakṣaṇyayoḥ śabdavailakṣaṇyeṣu

Compound śabdavailakṣaṇya -

Adverb -śabdavailakṣaṇyam -śabdavailakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria