Declension table of ?śabdavādārtha

Deva

MasculineSingularDualPlural
Nominativeśabdavādārthaḥ śabdavādārthau śabdavādārthāḥ
Vocativeśabdavādārtha śabdavādārthau śabdavādārthāḥ
Accusativeśabdavādārtham śabdavādārthau śabdavādārthān
Instrumentalśabdavādārthena śabdavādārthābhyām śabdavādārthaiḥ
Dativeśabdavādārthāya śabdavādārthābhyām śabdavādārthebhyaḥ
Ablativeśabdavādārthāt śabdavādārthābhyām śabdavādārthebhyaḥ
Genitiveśabdavādārthasya śabdavādārthayoḥ śabdavādārthānām
Locativeśabdavādārthe śabdavādārthayoḥ śabdavādārtheṣu

Compound śabdavādārtha -

Adverb -śabdavādārtham -śabdavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria