Declension table of ?śabdatvajātipramāṇa

Deva

NeuterSingularDualPlural
Nominativeśabdatvajātipramāṇam śabdatvajātipramāṇe śabdatvajātipramāṇāni
Vocativeśabdatvajātipramāṇa śabdatvajātipramāṇe śabdatvajātipramāṇāni
Accusativeśabdatvajātipramāṇam śabdatvajātipramāṇe śabdatvajātipramāṇāni
Instrumentalśabdatvajātipramāṇena śabdatvajātipramāṇābhyām śabdatvajātipramāṇaiḥ
Dativeśabdatvajātipramāṇāya śabdatvajātipramāṇābhyām śabdatvajātipramāṇebhyaḥ
Ablativeśabdatvajātipramāṇāt śabdatvajātipramāṇābhyām śabdatvajātipramāṇebhyaḥ
Genitiveśabdatvajātipramāṇasya śabdatvajātipramāṇayoḥ śabdatvajātipramāṇānām
Locativeśabdatvajātipramāṇe śabdatvajātipramāṇayoḥ śabdatvajātipramāṇeṣu

Compound śabdatvajātipramāṇa -

Adverb -śabdatvajātipramāṇam -śabdatvajātipramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria