Declension table of śabdatva

Deva

NeuterSingularDualPlural
Nominativeśabdatvam śabdatve śabdatvāni
Vocativeśabdatva śabdatve śabdatvāni
Accusativeśabdatvam śabdatve śabdatvāni
Instrumentalśabdatvena śabdatvābhyām śabdatvaiḥ
Dativeśabdatvāya śabdatvābhyām śabdatvebhyaḥ
Ablativeśabdatvāt śabdatvābhyām śabdatvebhyaḥ
Genitiveśabdatvasya śabdatvayoḥ śabdatvānām
Locativeśabdatve śabdatvayoḥ śabdatveṣu

Compound śabdatva -

Adverb -śabdatvam -śabdatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria