Declension table of ?śabdatattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśabdatattvaprakāśaḥ śabdatattvaprakāśau śabdatattvaprakāśāḥ
Vocativeśabdatattvaprakāśa śabdatattvaprakāśau śabdatattvaprakāśāḥ
Accusativeśabdatattvaprakāśam śabdatattvaprakāśau śabdatattvaprakāśān
Instrumentalśabdatattvaprakāśena śabdatattvaprakāśābhyām śabdatattvaprakāśaiḥ śabdatattvaprakāśebhiḥ
Dativeśabdatattvaprakāśāya śabdatattvaprakāśābhyām śabdatattvaprakāśebhyaḥ
Ablativeśabdatattvaprakāśāt śabdatattvaprakāśābhyām śabdatattvaprakāśebhyaḥ
Genitiveśabdatattvaprakāśasya śabdatattvaprakāśayoḥ śabdatattvaprakāśānām
Locativeśabdatattvaprakāśe śabdatattvaprakāśayoḥ śabdatattvaprakāśeṣu

Compound śabdatattvaprakāśa -

Adverb -śabdatattvaprakāśam -śabdatattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria