Declension table of ?śabdataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśabdataraṅgiṇī śabdataraṅgiṇyau śabdataraṅgiṇyaḥ
Vocativeśabdataraṅgiṇi śabdataraṅgiṇyau śabdataraṅgiṇyaḥ
Accusativeśabdataraṅgiṇīm śabdataraṅgiṇyau śabdataraṅgiṇīḥ
Instrumentalśabdataraṅgiṇyā śabdataraṅgiṇībhyām śabdataraṅgiṇībhiḥ
Dativeśabdataraṅgiṇyai śabdataraṅgiṇībhyām śabdataraṅgiṇībhyaḥ
Ablativeśabdataraṅgiṇyāḥ śabdataraṅgiṇībhyām śabdataraṅgiṇībhyaḥ
Genitiveśabdataraṅgiṇyāḥ śabdataraṅgiṇyoḥ śabdataraṅgiṇīnām
Locativeśabdataraṅgiṇyām śabdataraṅgiṇyoḥ śabdataraṅgiṇīṣu

Compound śabdataraṅgiṇi - śabdataraṅgiṇī -

Adverb -śabdataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria