Declension table of ?śabdastomamahānidhi

Deva

MasculineSingularDualPlural
Nominativeśabdastomamahānidhiḥ śabdastomamahānidhī śabdastomamahānidhayaḥ
Vocativeśabdastomamahānidhe śabdastomamahānidhī śabdastomamahānidhayaḥ
Accusativeśabdastomamahānidhim śabdastomamahānidhī śabdastomamahānidhīn
Instrumentalśabdastomamahānidhinā śabdastomamahānidhibhyām śabdastomamahānidhibhiḥ
Dativeśabdastomamahānidhaye śabdastomamahānidhibhyām śabdastomamahānidhibhyaḥ
Ablativeśabdastomamahānidheḥ śabdastomamahānidhibhyām śabdastomamahānidhibhyaḥ
Genitiveśabdastomamahānidheḥ śabdastomamahānidhyoḥ śabdastomamahānidhīnām
Locativeśabdastomamahānidhau śabdastomamahānidhyoḥ śabdastomamahānidhiṣu

Compound śabdastomamahānidhi -

Adverb -śabdastomamahānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria