Declension table of ?śabdasparśarasa

Deva

MasculineSingularDualPlural
Nominativeśabdasparśarasaḥ śabdasparśarasau śabdasparśarasāḥ
Vocativeśabdasparśarasa śabdasparśarasau śabdasparśarasāḥ
Accusativeśabdasparśarasam śabdasparśarasau śabdasparśarasān
Instrumentalśabdasparśarasena śabdasparśarasābhyām śabdasparśarasaiḥ śabdasparśarasebhiḥ
Dativeśabdasparśarasāya śabdasparśarasābhyām śabdasparśarasebhyaḥ
Ablativeśabdasparśarasāt śabdasparśarasābhyām śabdasparśarasebhyaḥ
Genitiveśabdasparśarasasya śabdasparśarasayoḥ śabdasparśarasānām
Locativeśabdasparśarase śabdasparśarasayoḥ śabdasparśaraseṣu

Compound śabdasparśarasa -

Adverb -śabdasparśarasam -śabdasparśarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria