Declension table of ?śabdasiddhāntamañjarī

Deva

FeminineSingularDualPlural
Nominativeśabdasiddhāntamañjarī śabdasiddhāntamañjaryau śabdasiddhāntamañjaryaḥ
Vocativeśabdasiddhāntamañjari śabdasiddhāntamañjaryau śabdasiddhāntamañjaryaḥ
Accusativeśabdasiddhāntamañjarīm śabdasiddhāntamañjaryau śabdasiddhāntamañjarīḥ
Instrumentalśabdasiddhāntamañjaryā śabdasiddhāntamañjarībhyām śabdasiddhāntamañjarībhiḥ
Dativeśabdasiddhāntamañjaryai śabdasiddhāntamañjarībhyām śabdasiddhāntamañjarībhyaḥ
Ablativeśabdasiddhāntamañjaryāḥ śabdasiddhāntamañjarībhyām śabdasiddhāntamañjarībhyaḥ
Genitiveśabdasiddhāntamañjaryāḥ śabdasiddhāntamañjaryoḥ śabdasiddhāntamañjarīṇām
Locativeśabdasiddhāntamañjaryām śabdasiddhāntamañjaryoḥ śabdasiddhāntamañjarīṣu

Compound śabdasiddhāntamañjari - śabdasiddhāntamañjarī -

Adverb -śabdasiddhāntamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria