Declension table of ?śabdasambhava

Deva

MasculineSingularDualPlural
Nominativeśabdasambhavaḥ śabdasambhavau śabdasambhavāḥ
Vocativeśabdasambhava śabdasambhavau śabdasambhavāḥ
Accusativeśabdasambhavam śabdasambhavau śabdasambhavān
Instrumentalśabdasambhavena śabdasambhavābhyām śabdasambhavaiḥ śabdasambhavebhiḥ
Dativeśabdasambhavāya śabdasambhavābhyām śabdasambhavebhyaḥ
Ablativeśabdasambhavāt śabdasambhavābhyām śabdasambhavebhyaḥ
Genitiveśabdasambhavasya śabdasambhavayoḥ śabdasambhavānām
Locativeśabdasambhave śabdasambhavayoḥ śabdasambhaveṣu

Compound śabdasambhava -

Adverb -śabdasambhavam -śabdasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria