Declension table of ?śabdasadrūpasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśabdasadrūpasaṅgrahaḥ śabdasadrūpasaṅgrahau śabdasadrūpasaṅgrahāḥ
Vocativeśabdasadrūpasaṅgraha śabdasadrūpasaṅgrahau śabdasadrūpasaṅgrahāḥ
Accusativeśabdasadrūpasaṅgraham śabdasadrūpasaṅgrahau śabdasadrūpasaṅgrahān
Instrumentalśabdasadrūpasaṅgraheṇa śabdasadrūpasaṅgrahābhyām śabdasadrūpasaṅgrahaiḥ śabdasadrūpasaṅgrahebhiḥ
Dativeśabdasadrūpasaṅgrahāya śabdasadrūpasaṅgrahābhyām śabdasadrūpasaṅgrahebhyaḥ
Ablativeśabdasadrūpasaṅgrahāt śabdasadrūpasaṅgrahābhyām śabdasadrūpasaṅgrahebhyaḥ
Genitiveśabdasadrūpasaṅgrahasya śabdasadrūpasaṅgrahayoḥ śabdasadrūpasaṅgrahāṇām
Locativeśabdasadrūpasaṅgrahe śabdasadrūpasaṅgrahayoḥ śabdasadrūpasaṅgraheṣu

Compound śabdasadrūpasaṅgraha -

Adverb -śabdasadrūpasaṅgraham -śabdasadrūpasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria