Declension table of ?śabdasāra

Deva

MasculineSingularDualPlural
Nominativeśabdasāraḥ śabdasārau śabdasārāḥ
Vocativeśabdasāra śabdasārau śabdasārāḥ
Accusativeśabdasāram śabdasārau śabdasārān
Instrumentalśabdasāreṇa śabdasārābhyām śabdasāraiḥ śabdasārebhiḥ
Dativeśabdasārāya śabdasārābhyām śabdasārebhyaḥ
Ablativeśabdasārāt śabdasārābhyām śabdasārebhyaḥ
Genitiveśabdasārasya śabdasārayoḥ śabdasārāṇām
Locativeśabdasāre śabdasārayoḥ śabdasāreṣu

Compound śabdasāra -

Adverb -śabdasāram -śabdasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria