Declension table of ?śabdasāha

Deva

NeuterSingularDualPlural
Nominativeśabdasāham śabdasāhe śabdasāhāni
Vocativeśabdasāha śabdasāhe śabdasāhāni
Accusativeśabdasāham śabdasāhe śabdasāhāni
Instrumentalśabdasāhena śabdasāhābhyām śabdasāhaiḥ
Dativeśabdasāhāya śabdasāhābhyām śabdasāhebhyaḥ
Ablativeśabdasāhāt śabdasāhābhyām śabdasāhebhyaḥ
Genitiveśabdasāhasya śabdasāhayoḥ śabdasāhānām
Locativeśabdasāhe śabdasāhayoḥ śabdasāheṣu

Compound śabdasāha -

Adverb -śabdasāham -śabdasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria