Declension table of ?śabdasāha

Deva

MasculineSingularDualPlural
Nominativeśabdasāhaḥ śabdasāhau śabdasāhāḥ
Vocativeśabdasāha śabdasāhau śabdasāhāḥ
Accusativeśabdasāham śabdasāhau śabdasāhān
Instrumentalśabdasāhena śabdasāhābhyām śabdasāhaiḥ śabdasāhebhiḥ
Dativeśabdasāhāya śabdasāhābhyām śabdasāhebhyaḥ
Ablativeśabdasāhāt śabdasāhābhyām śabdasāhebhyaḥ
Genitiveśabdasāhasya śabdasāhayoḥ śabdasāhānām
Locativeśabdasāhe śabdasāhayoḥ śabdasāheṣu

Compound śabdasāha -

Adverb -śabdasāham -śabdasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria