Declension table of ?śabdasādhyaprayoga

Deva

MasculineSingularDualPlural
Nominativeśabdasādhyaprayogaḥ śabdasādhyaprayogau śabdasādhyaprayogāḥ
Vocativeśabdasādhyaprayoga śabdasādhyaprayogau śabdasādhyaprayogāḥ
Accusativeśabdasādhyaprayogam śabdasādhyaprayogau śabdasādhyaprayogān
Instrumentalśabdasādhyaprayogeṇa śabdasādhyaprayogābhyām śabdasādhyaprayogaiḥ śabdasādhyaprayogebhiḥ
Dativeśabdasādhyaprayogāya śabdasādhyaprayogābhyām śabdasādhyaprayogebhyaḥ
Ablativeśabdasādhyaprayogāt śabdasādhyaprayogābhyām śabdasādhyaprayogebhyaḥ
Genitiveśabdasādhyaprayogasya śabdasādhyaprayogayoḥ śabdasādhyaprayogāṇām
Locativeśabdasādhyaprayoge śabdasādhyaprayogayoḥ śabdasādhyaprayogeṣu

Compound śabdasādhyaprayoga -

Adverb -śabdasādhyaprayogam -śabdasādhyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria