Declension table of ?śabdasādhanā

Deva

FeminineSingularDualPlural
Nominativeśabdasādhanā śabdasādhane śabdasādhanāḥ
Vocativeśabdasādhane śabdasādhane śabdasādhanāḥ
Accusativeśabdasādhanām śabdasādhane śabdasādhanāḥ
Instrumentalśabdasādhanayā śabdasādhanābhyām śabdasādhanābhiḥ
Dativeśabdasādhanāyai śabdasādhanābhyām śabdasādhanābhyaḥ
Ablativeśabdasādhanāyāḥ śabdasādhanābhyām śabdasādhanābhyaḥ
Genitiveśabdasādhanāyāḥ śabdasādhanayoḥ śabdasādhanānām
Locativeśabdasādhanāyām śabdasādhanayoḥ śabdasādhanāsu

Adverb -śabdasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria