Declension table of ?śabdasādhana

Deva

NeuterSingularDualPlural
Nominativeśabdasādhanam śabdasādhane śabdasādhanāni
Vocativeśabdasādhana śabdasādhane śabdasādhanāni
Accusativeśabdasādhanam śabdasādhane śabdasādhanāni
Instrumentalśabdasādhanena śabdasādhanābhyām śabdasādhanaiḥ
Dativeśabdasādhanāya śabdasādhanābhyām śabdasādhanebhyaḥ
Ablativeśabdasādhanāt śabdasādhanābhyām śabdasādhanebhyaḥ
Genitiveśabdasādhanasya śabdasādhanayoḥ śabdasādhanānām
Locativeśabdasādhane śabdasādhanayoḥ śabdasādhaneṣu

Compound śabdasādhana -

Adverb -śabdasādhanam -śabdasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria