Declension table of śabdasañjñā

Deva

FeminineSingularDualPlural
Nominativeśabdasañjñā śabdasañjñe śabdasañjñāḥ
Vocativeśabdasañjñe śabdasañjñe śabdasañjñāḥ
Accusativeśabdasañjñām śabdasañjñe śabdasañjñāḥ
Instrumentalśabdasañjñayā śabdasañjñābhyām śabdasañjñābhiḥ
Dativeśabdasañjñāyai śabdasañjñābhyām śabdasañjñābhyaḥ
Ablativeśabdasañjñāyāḥ śabdasañjñābhyām śabdasañjñābhyaḥ
Genitiveśabdasañjñāyāḥ śabdasañjñayoḥ śabdasañjñānām
Locativeśabdasañjñāyām śabdasañjñayoḥ śabdasañjñāsu

Adverb -śabdasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria