Declension table of ?śabdasaṅgrahanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeśabdasaṅgrahanighaṇṭuḥ śabdasaṅgrahanighaṇṭū śabdasaṅgrahanighaṇṭavaḥ
Vocativeśabdasaṅgrahanighaṇṭo śabdasaṅgrahanighaṇṭū śabdasaṅgrahanighaṇṭavaḥ
Accusativeśabdasaṅgrahanighaṇṭum śabdasaṅgrahanighaṇṭū śabdasaṅgrahanighaṇṭūn
Instrumentalśabdasaṅgrahanighaṇṭunā śabdasaṅgrahanighaṇṭubhyām śabdasaṅgrahanighaṇṭubhiḥ
Dativeśabdasaṅgrahanighaṇṭave śabdasaṅgrahanighaṇṭubhyām śabdasaṅgrahanighaṇṭubhyaḥ
Ablativeśabdasaṅgrahanighaṇṭoḥ śabdasaṅgrahanighaṇṭubhyām śabdasaṅgrahanighaṇṭubhyaḥ
Genitiveśabdasaṅgrahanighaṇṭoḥ śabdasaṅgrahanighaṇṭvoḥ śabdasaṅgrahanighaṇṭūnām
Locativeśabdasaṅgrahanighaṇṭau śabdasaṅgrahanighaṇṭvoḥ śabdasaṅgrahanighaṇṭuṣu

Compound śabdasaṅgrahanighaṇṭu -

Adverb -śabdasaṅgrahanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria