Declension table of ?śabdasañcaya

Deva

MasculineSingularDualPlural
Nominativeśabdasañcayaḥ śabdasañcayau śabdasañcayāḥ
Vocativeśabdasañcaya śabdasañcayau śabdasañcayāḥ
Accusativeśabdasañcayam śabdasañcayau śabdasañcayān
Instrumentalśabdasañcayena śabdasañcayābhyām śabdasañcayaiḥ
Dativeśabdasañcayāya śabdasañcayābhyām śabdasañcayebhyaḥ
Ablativeśabdasañcayāt śabdasañcayābhyām śabdasañcayebhyaḥ
Genitiveśabdasañcayasya śabdasañcayayoḥ śabdasañcayānām
Locativeśabdasañcaye śabdasañcayayoḥ śabdasañcayeṣu

Compound śabdasañcaya -

Adverb -śabdasañcayam -śabdasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria