Declension table of ?śabdarūpaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśabdarūpaprakāśikā śabdarūpaprakāśike śabdarūpaprakāśikāḥ
Vocativeśabdarūpaprakāśike śabdarūpaprakāśike śabdarūpaprakāśikāḥ
Accusativeśabdarūpaprakāśikām śabdarūpaprakāśike śabdarūpaprakāśikāḥ
Instrumentalśabdarūpaprakāśikayā śabdarūpaprakāśikābhyām śabdarūpaprakāśikābhiḥ
Dativeśabdarūpaprakāśikāyai śabdarūpaprakāśikābhyām śabdarūpaprakāśikābhyaḥ
Ablativeśabdarūpaprakāśikāyāḥ śabdarūpaprakāśikābhyām śabdarūpaprakāśikābhyaḥ
Genitiveśabdarūpaprakāśikāyāḥ śabdarūpaprakāśikayoḥ śabdarūpaprakāśikānām
Locativeśabdarūpaprakāśikāyām śabdarūpaprakāśikayoḥ śabdarūpaprakāśikāsu

Adverb -śabdarūpaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria